7. Passive voice.
Sanskrit has a decided predilection for the passive voice. In translating from that language it is often necessary to transform passive sentences into active.
For inst. Panc. 43 cirakālaṃ śruto mayā tavāpavādaḥ (it is a long time I hear blame you), Daçak. 133 kayāpi divyākārayā kanyayopāsthāyiṣi (a maiden of heavenly appearance respectfully approached me), Hit. 43 tatra tena mṛga eko vyāpāditaḥ / mṛgam ādāya gacchatā tena ghorākṛtiḥ sūkaro dṛṣṭaḥ / tatas tena mṛgaṃ bhūmau nidhāya sūkaraḥ śareṇa hataḥ
7. 受動態
サンスクリットには受動態への傾倒が明確にあるので、翻訳するときにはしばしば受動文を能動文に変換する必要がある。例えば;
Panc. 43 cirakālaṃ śruto mayā tavāpavādaḥ (君の〔言う〕悪口を聞くのは久しぶりだ)
Daç. 133 kayāpi divyākārayā kanyayopāsthāyiṣi (或る美貌を具えた乙女が私に近づいてきた)
Hit. 43 tatra tena mṛga eko vyāpāditaḥ / mṛgam ādāya gacchatā tena ghorākṛtiḥ sūkaro dṛṣṭaḥ / tatas tena mṛgaṃ bhūmau nidhāya sūkaraḥ śareṇa hataḥ
(そうして〔狩人は〕鹿を一頭殺した。その鹿を持っていくために〔近くに〕行った彼は、荘厳な相貌をした〔別の〕鹿を見た。そこで、そういうわけで鹿を地面に下ろすと、〔彼はその〕鹿を射殺した)