17. Modified.
As it has been stated above (15), this traditional order of words is liable to be modified by various influences of the power to cause the speaker to prefer an other arrangement. Instead of the subject, the word on which stress is laid will head the sentence. In this way the verb or an oblique noun-case or an adverb (especially when of time), are not seldom put first, because of emphasis. Hit. 97 santy evambhūtā bahavaḥ (of the kind there exist many, indeed), Daç. 132 athāvocam / apasaratu dviradakīṭa eṣa / anyaḥ kaścin mātaṅgapatir ānīyatām (then I said: let this miserable elephant be gone, bring an other, a number 1 of the elephants);” Hit. 110 mama balāni tāvad avalokayatu mantrī; Panc. 39 rātrī tvayā maṭhamadhye na praveṣṭavyam; ibid. 53 adyaiva tayā saha samāgamaḥ kriyatām (meet with her still to-day). Absolute locatives and the like are also placed at the beginning, Bhojap. 8 guṛhīte bhoje lokāḥ kolāhalaṃ cakruḥ, Hitop. 131 paśyato bakamūrkhasya nakulair bhakṣitāḥ sutāḥ, Panc. 54 evaṃ tasya tāṃ nityaṃ sevamānasya kālo yāti.
Likewise in connecting sentences it is necessary to commence a new sentence or a new clause at the word, which relates to somebody or something mentioned in the foregoing. Hence demonstratives often head the sentence. Panc. 37 asti kasmiṃścid viviktapradeśe maṭhāyatanaṃ / tatra … parivrājakaḥ prativasati sma / tasya … mahatī vitta-mātrā saṃjātā / tataḥ sa na kasyacid viśvas iti.
Rem. In general, the manner in which sentences are linked together may be of some influence on the arrangement of words. So the type, represented by Hit. 110 rājā sarvān śiṣṭān āhūya mantrayitum upaviṣṭaḥ / āha ca tān [instead of tāścāha], often occurs, especially in polished style. Cp. f. i. Daç. 139 ahaṃ ca … viṣaṃ kṣaṇād astambhayam / apatac ca sa bhūmau, Harsha. 11 martyalokam avātarat / apaśyac ca.
On the other hand similar reasons may expel the verb from its place at the rear, substituting for it some other word, required there by economy of style, because the end of a sentence is also fit to give some emphasis to the word placed there. Ratn. III na khalu kiñcin na saṃbhāvyate tvayi (in you there is nothing we may not look for), Daç. 97 na ced coritakāni pratyarpayasi drakṣyasi pāram aṣṭādaśānāṃ kāraṇānām ante ca mṛtyu-mukham (if you do not restore to the citizens what you have stolen of them, you will know by experience the succession of the eighteen tortures, and at last the mouth of death); Kâd. I, p. 292 rājaputri kiṃ bravīmi vāgeva me nābhidheyaviṣayam avatarati trapayā.
There is much freedom, where to put the negations, as will be shown in the chapter, which treats of them.
17. 修飾における語順
上述したように(15)、この伝統的な語順はさまざまな〔語の〕力関係によって、話者に他の配置を選ばせる傾向がある。力点が置かれている単語が主語の代わりに文頭に来ることがある。このような強調のために動詞や斜格(*訳注1)の名詞または副詞(特に時間に関するもの)が文頭に置かれることは滅多にない。
Hit. 97 santy evambhūtā bahavaḥ(このようなものがたくさん存在するのだ)
Daç. 132 athāvocam / apasaratu dviradakīṭa eṣa / anyaḥ kaścin mātaṅgapatir ānīyatām(そこで私は言った:この哀れな象を行かせてやれ。どれか他の長たる象を連れてこい)
Hit. 110 (Iwanami, p.181) mama balāni tāvad avalokayatu mantrī(大臣は私の兵隊を閲せよ)
Panc. 39 rātrī tvayā maṭhamadhye na praveṣṭavyam(あなたは夜に寺院の中へ立ち入るべきではない)
ibid. 53 adyaiva tayā saha samāgamaḥ kriyatām(今日中に彼女と会いなさい)
絶対処格(absolute locative)なども文頭に置かれる。
Bhojap. 8 guṛhīte bhoje lokāḥ kolāhalaṃ cakruḥ(楽しみが享受されたとき、〔辺りの〕空間はうるさくなった)
Hitop. 131 paśyato bakamūrkhasya nakulair bhakṣitāḥ sutāḥ(阿呆な鳥が見ているにもかかわらず、マングースは食べ始めた)
Panc. 54 evaṃ tasya tāṃ nityaṃ sevamānasya kālo yāti(得てして、そのように彼がそこに留まっている間、時は過ぎる〔ものである〕)
同様に、文を接続する際には、前の文で述べた物や人に関連する語で、新しい文や節を始める必要がある。したがって、指示代名詞はしばしば文頭に来る。
Panc. 37 asti kasmiṃścid viviktapradeśe maṭhāyatanaṃ / tatra … parivrājakaḥ prativasati sma / tasya … mahatī vittamātrā saṃjātā / tataḥ sa na kasyacid viśvas iti (或る人里離れたところにある寺院の宿所、そこに巡礼者は泊まっていた。彼には大金があったので、誰にも頼らなかった)
【補足】
一般に、文が接続される仕方は、語順に何かしらの影響を与えることがある。以下の文が代表的であるが、多くの場合は美文体で起こる。
Hit. 110 rājā sarvān śiṣṭān āhūya mantrayitum upaviṣṭaḥ / āha ca tān [tāścāhaの代わりにāha ca tān] (王はあらゆる賢者を招聘して、祭式を行った。そして彼らに言った)
以下と比較せよ:
Daç. 139 ahaṃ ca… viṣaṃ kṣaṇād astambhayam / apatac ca sa bhūmau(そして私は侍従をすぐに制止した。すると、彼は地面に跪いた)
Harsha. 11 martyalokam avātarat / apaśyac ca(〔彼は〕地に行き、そして考えた)
一方、文末はそこに置かれる語を強調することに適しているから、後ろの部分にある動詞を、文体効率上の要請によって〔強調したい語に〕置き換えることがある。
Ratn. III na khalu kiñcinna saṃbhāvyate tvayi(あなたには、何一つ求めるものはない)
Daç. 97 na ced coritakāni pratyarpayasi drakṣyasi pāram aṣṭādaśānāṃ kāraṇānām ante ca mṛtyu-mukham(もし君が盗んだものを返さないなら、18の苦痛を経験するだろう。ついには死人のような顔を〔するようになるだろう〕)
Kad. I, p. 292 rājaputri kiṃ bravīmi vāgeva me nābhidheyaviṣayam avatarati trapayā
後に説明するように、否定辞を置く場所はかなり自由である。
訳注1: 斜格:oblique noun-case。nom.とvoc.以外の格