30.

Occasionally words connected by »with” are construed as if they were copulated by »and.” R, 2, 34, 20 taṃ pariṣvajya bāhubhyāṃ tāvubhau rāmalakṣmaṇau / paryaṅke sītayā sārdhaṃ rudantaḥ samaveśayan. Here the plural rudantaḥ samaveśayan proves that sītayā sārdham has the same effect on the construction as sītā ca.

30. withがandで解される例

「~と共に」(with)と結びついている語が、「~と」(and)で結合しているかのように解釈されることがある。
R, 2, 34, 20 taṃ pariṣvajya bāhubhyāṃ tāvubhau rāmalakṣmaṇau / paryaṅke sītayā sārdhaṃ rudantaḥ samaveśayan

ここでpl.であるrudantaḥ samaveśayanは、sītayā sārdhamsītā caの構文と同じ効果をもつことを示している。