128. Time-denoting genitive.
The time-denoting genitive is likewise standing on the ground of the ablative, for it does always express after what time something is happening. It is usually restricted to some fixed terms, as cirasya or cirasya kālasya = cirāt, muhūrtasya = muhūrtāt etc. Çâk. VII imām ājñākarīṃ vo gāndharveṇa vidhinopayamya kasyacit kālasya [»after a while”] bandhubhir ānītāṃ smṛtiśaithilyāt pratyādiśann aparāddo ’smi, Mhbh. 1, 47, 14 katipayAhasya (after some days), R. 2, 118, 44 sudīrghasya tu kālasya rāghavo ’yaṃ… yajñaṃ draṣṭuṃ samāgataḥ
Rem. 1. It is very rare, that a not-time-denoting word is put in this gen., as Ven. I , p. 14 mama śiśor eva = mama śiśukālād evārabhya (since my very infancy).
Rem. 2. A time-denoting word may be attended by the genitive of a noun + participle. By this is denoted the time »since” some action has come to pass. Mṛcch. V, p. 172 ciraḥ khalu kālo maitreyasya vasantasenāyāḥ sakāśaṃ gatasya (it is indeed a long time, Maitreya is gone to V.), Mudr. IV, p. 134 adya daśamo māsas tātasyoparatasya (it is to day just the tenth month since father died), Ven. I, p. 25 ārya kā khalu velā tatrabhavatyāḥ prāptāyāḥ kiṃ tu… āryeṇa na lakṣitā (Sir, it is some time Mylady stays here, but you have not noticed her), Panc. 303 kiyān kālas tavaivaṃ sthitasya, R. 3, 50, 20 (*1).
(*1)
This idiom extends also to adjectives, used as participles. Utt. III, devyā śūnyasya jagato dvādaśaḥ parivatsaraḥ (it is now the twelfth year, that the world is destitute of its queen).
128. 時間を表すgen.
時間を表すgen.は、同様にabl.の地平にある。というのも、常に何事かの起こった後の時間を表すからである。これはふつう、cirasyaあるいはcirasya kālasya=cirāt、muhūrtasya=muhūrtātなどののような決まった語に限られる。
Çâk. VII imām ājñākarīṃ vo gāndharveṇa vidhinopayamya kasyacit kālasya [»after a while”] bandhubhir ānītāṃ smṛtiśaithilyāt pratyādiśann aparāddo ’smi
Mhbh. 1, 47, 14 katipayAhasya (after some days)
R. 2, 118, 44 sudīrghasya tu kālasya rāghavo ’yaṃ… yajñaṃ draṣṭuṃ samāgataḥ
【補足1】
時間を表すのでない語がgen.に置かれることは非常に稀である。
Ven. I , p. 14 mama śiśor eva = mama śiśukālād evārabhya (since my very infancy)
【補足2】
時間を表す語は、〈名詞のgen.〉+〈分詞〉に伴われることがある。これによって、何らかの行為が起こった「後」(since)の時間が表される。
Mṛcch. V, p. 172 ciraḥ khalu kālo maitreyasya vasantasenāyāḥ sakāśaṃ gatasya (it is indeed a long time, Maitreya is gone to V.)
Mudr. IV, p. 134 adya daśamo māsas tātasyoparatasya (it is to day just the tenth month since father died)
Ven. I, p. 25 ārya kā khalu velā tatrabhavatyāḥ prāptāyāḥ kiṃ tu… āryeṇa na lakṣitā (Sir, it is some time Mylady stays here, but you have not noticed her)
Panc. 303 kiyān kālas tavaivaṃ sthitasya
R. 3, 50, 20 (*1)
(*1)
このイディオムは、分詞として用いられる形容詞にも拡大される。
Utt. III, devyā śūnyasya jagato dvādaśaḥ parivatsaraḥ (it is now the twelfth year, that the world is destitute of its queen)