148.
This kind of locative is sometimes bordering on that, taught in 140.
The nimittasaptamî (locative of the motive; locative of reference) often serves to qualify such substantives as sauhada, bhakti, vaira, abhilāṣa, ādara, anādara, anukrośa, avajñā, kṛpā, viśvāsa and the like. The genitive is here, of course, the concurrent construction.
Examples: Daç. 89 tasyodārake vairam abhyavardhayat (he fomented bis enmity towards Ud.), Mhbh. 1, 155, 9 arhasi kṛpāṃ kartuṃ mayi (you must have pity on me), Çâk. I asyām abhilāṣi me manaḥ (my heart longs for her), R. 2, 103, 22 rāmedṛḍhabhaktimān, Hitop. 9 kathaṃ tvayi viśvāsaḥ, R. 1, 50, 24 mahādhanuṣi, Panc. 251 na ca laghuṣv api kartavyeṣu dhīmaddhir anādaraḥ kāryaḥ (a wise man must not be careless about business, however small).
It also attends on several adjectives, part of which likewise comply with a genitive, as priya, yukta, bhakta and the inverse of them, rata (fond of), nirata (delighting in) etc. Mâlat. X, p. 172 prīto ‘smi jāmātari, Çâk. II anukrāriṇi pūrvaṣāṃ yuktarūpam idaṃ tvayi, Panc. V 65 nāryaḥ kevalaṃ svasukhe ratāḥ
148. 名詞を修飾するloc.
この種のloc.は、140のものと境を接することがある。
nimitta-saptamī(動機のloc.;関係のloc.)はしばしば、sauhada、bhakti、vaira、abhilāṣa、ādara、anādara、anukrośa、avajñā、kṛpā、viśvāsaのような実名詞を修飾することがある。もちろんのこと、ここではgen.も同じ働きをする。
例:
Daç. 89 tasyodārake vairam abhyavardhayat (he fomented bis enmity towards Ud.)
Mhbh. 1, 155, 9 arhasi kṛpāṃ kartuṃ mayi (you must have pity on me)
Çâk. I asyām abhilāṣi me manaḥ (my heart longs for her)
R. 2, 103, 22 rāmedṛḍhabhaktimān
Hitop. 9 kathaṃ tvayi viśvāsaḥ
R. 1, 50, 24 mahādhanuṣi
Panc. 251 na ca laghuṣv api kartavyeṣu dhīmaddhir anādaraḥ kāryaḥ (a wise man must not be careless about business, however small)
priya、yukta、bhaktaやそれらの対義語、rata(…を好んで)やnirata(…を楽しんで)など、一部が同様にgen.に従うようないくつかの形容詞にも伴われる。
Mâlat. X, p. 172 prīto ‘smi jāmātari
Çâk. II anukrāriṇi pūrvaṣāṃ yuktarūpam idaṃ tvayi
Panc. V 65 nāryaḥ kevalaṃ svasukhe ratāḥ