165. antaḥ.
[5.] antaḥ, a very old particle. It is added to a locative for the sake of specifying its meaning „within” (133, a). But often also noun + antaḥ are compounded into an avyayîbhâva. — Examples: a.) of antaḥ with locat. M. 7, 223 śṛṇuyād antar veśmani (he must give audience within doors), Panc. I, 32 nivasann antardaruṇi vahniḥ (the fire, dwelling within the wood), Kathâs. 4, 57 so ’pi nītas tamasy antaḥ purohitaḥ (and the purohita was likewise led into the darkness); b.) of antaḥ compounded. Panc. 144 ahaṃ salilāntaḥ praviṣṭaḥ (I entered the water), ibid. 277 brāhmaṇastayā kūpāntaḥ pātitaḥ, Kâd. I, 47 kroḍāntarnihitatanayāḥ ([birds] which have put their young ones between their wings).
Rem. antaḥ occasionally complies with a genitive. Yâjñ. 2, 104 sarvabhūtānām antaś carasi, Kumaras. 2, 5 apāmantaruptaḥ vījam.
165. antaḥ
[5.] ごく古い不変化辞antaḥ。その意味である「…の中で」(within)を明示するために、これはloc.に付加される。けれども、しばしば名詞+antaḥはavyayībhāvaになる。
a.) loc.を伴うantaḥ
M. 7, 223 śṛṇuyād antar veśmani (he must give audience within doors)
Panc. I, 32 nivasann antardaruṇi vahniḥ (the fire, dwelling within the wood)
Kathâs. 4, 57 so ’pi nītas tamasy antaḥ purohitaḥ (and the purohita was likewise led into the darkness)
b.) avyayībhāva
Panc. 144 ahaṃ salilāntaḥ praviṣṭaḥ (I entered the water)
ibid. 277 brāhmaṇastayā kūpāntaḥ pātitaḥ
Kâd. I, 47 kroḍāntarnihitatanayāḥ ([birds] which have put their young ones between their wings)
【補足】
antaḥはgen.に係ることもある。
Yâjñ. 2, 104 sarvabhūtānām antaś carasi
Kumaras. 2, 5 apāmantaruptaḥ vījam