169.

Other prepositional words = „till, until; since” are yāvat, ārabhya and prabhṛti.

yāvat

yāvat is mostly attended by the accus., sometimes by the abl. Utt. I, p. 6 kiyantam avadhiṃ yāvat (till how long?); Kathâs. 54, 47 asau tvayā prāpyatāṃ tvagṛhaṃ yāvat (— as far as his house); Mhbh. 1, 95, 12 prācīṃ diśaṃ jigāya yāvat sūryodayāt.

Rem. As yāvat is properly no prepos., but the acc. of the neuter of a pronoun, used as an adverb »as long as, as far as,” it is plain that it may also signify »during some time.” Panc. 198 kadācin mahatyanāvṛṣṭaḥ saṃjātā prabhūtavarṣāṇi yāvat. Cp. 54 R. 2.

169. 「…まで」「…まで」を表す他の語

「…まで」「…から」を表す他の前置詞的語はyāvatārabhyaprabhṛtiである。

yāvat

yāvatはほとんどの場合acc.を、時にabl.を伴う。
Utt. I, p. 6 kiyantam avadhiṃ yāvat (till how long?)
Kathâs. 54, 47 asau tvayā prāpyatāṃ tvagṛhaṃ yāvat (— as far as his house)
Mhbh. 1, 95, 12 prācīṃ diśaṃ jigāya yāvat sūryodayāt

【補足】
yāvatは正確には前置詞でなく、副詞として用いられる代名詞のn.acc.(「…の限り」)である。なのでこれが「何らかの時のあいだ」をも表すことは明らかである。
Panc. 198 kadācin mahatyanāvṛṣṭaḥ saṃjātā prabhūtavarṣāṇi yāvat

54-補足2をみよ。