170. ārabhya and prabhṛti.

ārabhya and prabhṛti with preceding ablative are very common. The former is properly a gerund = „beginning-, starting from,” prabhṛti is construed with abl. by so-called syntactic analogy, see Rem. 2.

Examples of ārabhya = since. Panc. 288 mama śiśukālād ārabhyāśītir varṣāṇi samabhūvan; Mâlat. VI, p. 88 mālatyāḥ prathamāvalokanadinād ārabhya (since the day I have seen M. for the first time).

Examples of prabhṛti = since. Panc. 51 bālyāt prabhṛti sahacāriṇau; Mâlat. III, p. 50 manmathodyānayātrādivasātprabhṛti (since the day of the procession in the garden of Kâma); Mudr. II, p. 70 ākṣāpaya kutaḥ prabhṛti kathayāmi.

Rem. 1. They may also be used of space. Hit. 132 nakulavivarādārabhya sarpavivaraṃ yāvat; Kumâras. 3, 26 asūta sadyaḥ kusumānyaśokaḥ skandhāt prabhṛty eva.

Rem. 2. prabhṛti is originally a feminine, meaning »origin, commencement” and like its synonym ādi, it is often used at the ends of bahuvrîhis (229, 1°). At the outset, therefore, such a term as tatkālaprabhṛti was said in the very same acceptation as tatkālādi, viz. meaning sa kālaḥ prabhṛtir yasya tat. By the time, however, the noun prabhṛti ceased to be employed as a separate word, and one commenced to look upon the adverbial compounds, ending in -prabhṛti, as if they were ending in some preposition, meaning »since.” By this mistake it happened that prabhṛti assumed even the character of a self-existent particle construed with ablative, by analogy of ārabhya and the like. Hence f. i. the compound janmaprabhṛti »since his birth” (M. 8, 90) represents an older idiom than janmanaḥ. In such turns as tadāprabhṛti (since then), yadāprabhṛti (since when), adyaprabhṛti, the true nominal nature of prabhṛti is plain, and it is again a misunderstanding to write them as two words tadā prabhṛti etc.

170. ārabhyaprabhṛti

abl.の先行するārabhyaprabhṛtiは非常に一般的である。前者は、正確には遊離分詞であり、「…に始まる」を表す。prabhṛtiは統語論的類似(syntactic analogy)によりabl.を取る。補足2をみよ。

ārabhya
Panc. 288 mama śiśukālād ārabhyāśītir varṣāṇi samabhūvan
Mâlat. VI, p. 88 mālatyāḥ prathamāvalokanadinād ārabhya (since the day I have seen M. for the first time)

prabhṛti
Panc. 51 bālyāt prabhṛti sahacāriṇau
Mâlat. III, p. 50 manmathodyānayātrādivasātprabhṛti (since the day of the procession in the garden of Kâma)
Mudr. II, p. 70 ākṣāpaya kutaḥ prabhṛti kathayāmi

【補足1】
これらは時間を表すのにも用いられる。
Hit. 132 nakulavivarādārabhya sarpavivaraṃ yāvat
Kumâras. 3, 26 asūta sadyaḥ kusumānyaśokaḥ skandhāt prabhṛty eva

【補足2】
prabhṛtiは元来f.で「起源、始まり」を意味し、ādiと同様にしばしばbahuvrīhiの終端で用いられる(229-1)。したがって、当初、tatkālaprabhṛtiのような語句はtatkālādiとまったく同じに、すなわちsa kālaḥ prabhṛtir yasya tatと解釈されていた。しかしながら、その頃までに、名詞prabhṛtiは別個の単語として用いられなくなり、-prabhṛtiで終わる副詞的複合語を「…以来」を意味する前置詞で終わるものとして見なし始めた。この錯誤からprabhṛtiは、abl.と文法的に結びつく独立した不変化辞の性格さえも、ārabhyaなどとの類似によって、呈するようになった。したがって、例えば複合語janmaprabhṛti(「彼の生誕以来」、M. 8, 90)はjanmanaḥより古いイディオムを代表する。tadāprabhṛti(その時以来)やyadāprabhṛti(…の時以来)、adyaprabhṛtiのような言い回しにおいてはprabhṛtiの名詞的性質が明白であり、tadā prabhṛtiなどのように2語として書くのもまた誤解である。