178.
When of time, puraḥ etc. agree likewise with a genitive (*1). Yet „before” in time is commonly not expressed by them, but rather by prāk or pūrvam, both complying with the ablative.
Examples a.) of time-denoting puraḥ etc. Çâk. VII happiness is said to be the consequence of the favour of mighty persons tava prasādasya puras tu saṃpadaḥ (but your favour is anticipated by happiness), Mhbh. 1, 232, 1 purataḥ kṛcchrakālasya dhīmāñ jāgarti pūruṣaḥ; — b.) of prāk and pūrvam. Çâk. V prāgantarikṣagamanāt svam apatyajātam anyair dvijaiḥ; Ragh. 12, 35 abhigamanāt pūrvam (before approaching).
(*1)
Note the ablative with agre. M. 3, 114 atithibhyo ‘gre evaitān bhojayet »he must entertain them even before his guests” [Kullûka atithibhyo ’gre pūrvam atithibhyaḥ]
178. 時間を表すpuraḥ・prāk・pūrvam
時間を表す場合、puraḥ等は同様にgen.と一致する(*1)。けれども、時間における「…の前に」はふつうそれらによってではなく、abl.に係るprākやpūrvamで表される。
例:
puraḥ
Çâk. VII happiness is said to be the consequence of the favour of mighty persons tava prasādasya puras tu saṃpadaḥ (but your favour is anticipated by happiness)
Mhbh. 1, 232, 1 purataḥ kṛcchrakālasya dhīmāñ jāgarti pūruṣaḥ
prāk・pūrvam
Çâk. V prāgantarikṣagamanāt svam apatyajātam anyair dvijaiḥ
Ragh. 12, 35 abhigamanāt pūrvam (before approaching)
(*1)
agreを伴うabl.に注意せよ。
M. 3, 114 atithibhyo ‘gre evaitān bhojayet »he must entertain them even before his guests” [Kullûka atithibhyo ’gre pūrvam atithibhyaḥ]