181. bahiḥ.

[17] bahiḥ (outside, out) is the very opposite of antaḥ (165). It is more used as a mere adverb than as a preposition. In the latter case it complies with preceding ablative. Panc. 176 tvaṃ jalād bahir bhava (get out of the water), ibid. 291 tadgṛhād bahir niṣkrāntaḥ. Or it may be the latter part of a compound: Utt. IV, p. 78 āśramabahiḥ.

Rem. Daç. 77 bahiḥ is construed with a genitive: adarśaṃ ca mārgābhyāsavartinaḥ kasyāpi kṣapaṇakavihārasya bahiḥ… kam api kṣapaṇakam.

181. bahiḥ

[17.] bahiḥ(外側、外)はantaḥ(165)の正反対のものである。前置詞としてよりも、単なる副詞としてよく用いられる。前置詞の場合は先行するabl.に係る。
Panc. 176 tvaṃ jalād bahir bhava (get out of the water)
ibid. 291 tadgṛhād bahir niṣkrāntaḥ

あるいは、複合語の後分になる:
Utt. IV, p. 78 āśramabahiḥ

【補足】
Daç. 77 bahiḥがgen.に係る:adarśaṃ ca mārgābhyāsavartinaḥ kasyāpi kṣapaṇakavihārasya bahiḥ… kam api kṣapaṇakam