186. 1.samayā, nikaṣā 2. abhitaḥ etc.
Finally we must mention some prepositions, not spoken of in the foregoing, viz. 1st samayā and nikaṣā, both = „near, about,” 2ly abhitaḥ, paritaḥ, sarvataḥ, samantataḥ (round, about, on all sides), ubhayataḥ (on both sides). All of them agree with the accusative. {Vârtt. on P. 2, 3, 2.}
Examples: 1. Daç. 146 samayā saudhabhittiṃ… prasuptam aṅganājanam alakṣayam;
2. Kathâs. 33, 113 abhitaḥ kṣetraṃ pāśāndattvā; R. 2, 103, 21 sītā purastād vrajatu tvam enām abhito vraja; Kathâs. 18, 5 taṃ sāmantāḥ parito bhrerdhruvaṃ grahagaṇā iva (on his sides his vassals marched, like the hosts of stars round the polar-star).
Rem. 1. A genitive with abhitaḥ, samantataḥ is rare, but it seems it is regular with samantāt. Panc. 185 tasya nyagrodhasya samantāt paribhramati.
Rem. 2. In modern writings viṣvak with gen. = „on all sides.”
186. 1.samayā・nikaṣā 2. abhitaḥ etc.
最後に、未だ言及していないいくつかの前置詞、すなわち、1. samayā・nikaṣā(共に「近くに」)、2. abhitaḥ・paritaḥ・sarvataḥ・samantataḥ(「…の周りに」「…のあちこちに」「至るところに」)およびubhayataḥ(「どちらの側にも」)に言及せねばならない。これらすべてはacc.に一致する。{Vârtt. on P. 2, 3, 2.}
1.
Daç. 146 samayā saudhabhittiṃ… prasuptam aṅganājanam alakṣayam
2.
Kathâs. 33, 113 abhitaḥ kṣetraṃ pāśān dattvā
R. 2, 103, 21 sītā purastād vrajatu tvam enām abhito vraja
Kathâs. 18, 5 taṃ sāmantāḥ parito bhrerdhruvaṃ grahagaṇā iva (on his sides his vassals marched, like the hosts of stars round the polar-star)
【補足1】
abhitaḥ、samantataḥを伴うgen.は稀であるが、samantātとは普通のようである。
Panc. 185 tasya nyagrodhasya samantāt paribhramati
【補足2】
比較的新しい著作では、gen.を伴うviṣvakで「至るところに」を意味する。〔訳注:Bhāgavata Purāṇaなど?〕