190. madhye, antare.

In the same way the loc., acc. and abl. of antara, madhya sim. may periphrase the being or the getting „within,” the moving „from within.”

a.) being within. Panc. 259 asti samudrāntara asmadgṛham; ibid. 67 kūpam adhya ātmanaḥ pratibimbaṃ dadarśa; — b.) getting within. Panc. 246 brāhmaṇānām antaram apakrāntaḥ (he disappeared in a crowd of brahmans); ibid. 39 rātrī maṭamadhye na praveṣṭavyam; — c.) coming from within. Panc. 38 naktaṃ dinaṃ kakṣāntarāt tāṃ mātrāṃ na muñcati (never at day nor at night he draws the money out of his belt), ibid. 70 tataḥ pratiśabdena kūpam adhyād dviguṇataro nādaḥ samutthitaḥ (then, the echo caused a noise twice as heavy to go up from the interior of the pit).

Rem. antare may occasionally be = »with respect to, concerning.” So R. 2, 90, 16; cp. the same meaning of antareṇa 166, 4°. As to madhyena see 167.

190. madhyeantare

同様に、antaramadhyaのloc.、acc.、abl.は、「…の中に」「…の中へ」や「…の中から」を迂言できる。

a.) 「…の中に」
Panc. 259 asti samudrāntara asmadgṛham
ibid. 67 kūpam adhya ātmanaḥ pratibimbaṃ dadarśa

b.) 「…の中へ」
Panc. 246 brāhmaṇānām antaram apakrāntaḥ (he disappeared in a crowd of brahmans)
ibid. 39 rātrī maṭamadhye na praveṣṭavyam

c.) 「…の中から」
Panc. 38 naktaṃ dinaṃ kakṣāntarāt tāṃ mātrāṃ na muñcati (never at day nor at night he draws the money out of his belt)
ibid. 70 tataḥ pratiśabdena kūpam adhyād dviguṇataro nādaḥ samutthitaḥ (then, the echo caused a noise twice as heavy to go up from the interior of the pit)

【補足】
antareは「…に関して」と等しいときがある。R. 2, 90, 16など。同じ意味のantareṇa166-4)と比較せよ。madhyenaに関しては167をみよ。