191. madhye and madhyāt.

madhye and madhyāt often used in a partitive sense; then they are concurrent idioms of the partitive cases, see 116, Rem. 2. Panc. 120 āvayor madhye yaś cauras taṃ kathaya; ibid. 86 teṣāṃ madhyāt kākaḥ provāca (among them, the crow spoke).

191. madhyemadhyāt

madhyemadhyātはしばしば部分を示す意味で用いられる;その場合、これらは分格と同じ働きをするイディオムである。116-補足2をみよ。
Panc. 120 āvayor madhye yaś cauras taṃ kathaya
ibid. 86 teṣāṃ madhyāt kākaḥ provāca (among them, the crow spoke)