195. vaśāt and valāt.

The cause — either material or efficient — is moreover often periphrased by vaśāt (or vaśena) liter. „by the rule of” and balāt (or balena) liter. „by the power of.” Panc. 43 kayaṃ madyapān avaśād aprastutaṃ vadasi, ibid. 327 daivavaśāt saṃpadyate nṛṇāṃ śubhāśubham; Var. Bṛh. 2, 4 āsādayedanilavegavaśena pāram (he may perhaps reach the other side by the strength of the wind); Kathâs. 12, 59 ātmanaḥ / adarśanaṃ yuktibalād vyadhād yaugandharāyaṇaḥ (Yaug. made himself invisible by sorcery).

195. vaśātvalāt

物質的、あるいは効力的な原因は、しばしばvaśātvaśena(「…の支配によって」)、およびbalātbalena(「…の力によって」)で迂言される。
Panc. 43 kayaṃ madyapān avaśād aprastutaṃ vadasi
ibid. 327 daivavaśāt saṃpadyate nṛṇāṃ śubhāśubham
Var. Bṛh. 2, 4 āsādayedanilavegavaśena pāram (he may perhaps reach the other side by the strength of the wind)
Kathâs. 12, 59 ātmanaḥ / adarśanaṃ yuktibalād vyadhād yaugandharāyaṇaḥ (Yaug. made himself invisible by sorcery)