212.

Yet there are instances enough of a freer employment. Panc. 327 kim evaṃ palāyyate ‘līkabhayena (why do you run away thus by a false fear?), Pat. I, p. 2 śaṣkaidhaḥ = śaṣkamedhaḥ, Panc. 30 anucitasthāna upaviṣṭaḥ, Mâlav. I, p. 3 vartamānakaveḥ kālidāsasya (of the living poet K.), Harshac. 6 śailūṣa iva vṛthā vahasi kṛtrimopaśamam (like an actor you are displaying in vain a fictitious tranquillity of mind), Bhoj. 28 prāktanakarmato dāridhyram anubhavati (in consequence of his deeds in a former existence he is now poor), Panc. 87 tvadīyavanam (your orders), Mâlav. I, p. 28 yasyāgamaḥ kevalajīvikāyai (to whom his learning serves only for a livelihood), Kathâs. 39, 131 dattvā varāśvam (— gave a best horse).

Upon the whole, such freer karmadhârayas are used in a greater extent in poetry, also when being themselves but a member of some large compound, as f. i. Panc. 37 anekasādhujanadattasūkṣmavastravikrayavaśāt (by selling fine clothes given to him by many pious people), in analyzing which we get anekasādhujanair [karm.] dattānāṃ sūkṣmavastrāṇāṃ [other karm.] vikrayasya vaśāt.

Rem. In the case of such words as pāpanāpitaḥ, there seems to exist a slight difference between the karmadh. and the analytical construction of the same purport; pāpanāpitaḥ is „a bad barber” who knows his art badly, but pāpo nāpitaḥ »a barber of a bad temper.” See P. 2, 1, 54.

212. 承前:その他の用法

けれども、自由な用法の例も多い。
Panc. 327 kim evaṃ palāyyate ‘līkabhayena (why do you run away thus by a false fear?)
Pat. I, p. 2 śaṣkaidhaḥ = śaṣkamedhaḥ Panc. 30 anucitasthāna upaviṣṭaḥ
Mâlav. I, p. 3 vartamānakaveḥ kālidāsasya (of the living poet K.)
Harshac. 6 śailūṣa iva vṛthā vahasi kṛtrimopaśamam (like an actor you are displaying in vain a fictitious tranquillity of mind)
Bhoj. 28 prāktanakarmato dāridhyram anubhavati (in consequence of his deeds in a former existence he is now poor)
Panc. 87 tvadīyavanam (your orders)
Mâlav. I, p. 28 yasyāgamaḥ kevalajīvikāyai (to whom his learning serves only for a livelihood)
Kathâs. 39, 131 dattvā varāśvam (— gave a best horse)

全体として、そのような自由なkarmadhārayaは、詩文においては、それ自体が何らかのより大きな複合語の要素となる場合にも、より多くの範囲で用いられている。
Panc. 37 anekasādhujanadattasūkṣmavastravikrayavaśāt (by selling fine clothes given to him by many pious people)

これを分析するとanekasādhujanair dattānāṃ sūkṣmavastrāṇāṃ vikrayasya vaśātが得られる。

【補足】
pāpanāpitaḥのような語の場合、karmadhārayaとそれと同じ趣旨の分析的構文との間にはわずかばかり差異がある;pāpanāpitaḥはその技術が下手だと知られているところの「下手な床屋」を意味するが、pāpo nāpitaḥは「気質の邪悪な床屋」を表す。P. 2, 1, 54をみよ(*訳注)

(*訳注)
P. 2, 1, 53 kutsitāni kutsanaiḥ
P. 2, 1, 54 pāpāṇake kutsitaiḥ
軽蔑対象(kutsita)を指示する語は非難の言葉(kutsana)と複合してtatpuruṣaを形成する(2, 1, 53)。pāpaおよびaṇakaは軽蔑対象(kutsita)と複合してtatpuruṣaを形成する(2, 1, 54)。
これらのスートラで問題になっているのは(技術などの)「非-熟練」などの限定された範囲ではなく軽蔑(√kuts)なので、pāpanāpitaḥの訳語としてはむしろ「ヤブ医者」の「ヤブ」くらいの語勢が欲しいところである。その点、Charu Deva Shastriの”a wretched barber”(p. 125)はしっくりくる。

しかしながら、pāpanāpitaḥpāpo nāpitaḥを意味の異なるものとして対比することについては同意できない。
P. 2, 1, 49 pūrvakālaikasarvajaratpurāṇanavakevalāḥ samānādhikaraṇena

特定の場合におけるtatpuruṣaの形成に関して、ここでは同格(samānādhikaraṇa)にある語を指定している。上記のスートラはどちらもP. 2, 1, 49の支配下にあるから、P. 2, 1, 54の規則により形成される複合語pāpanāpitapāpo nāpitaḥのように分析されることになる。
このことはKâç.からも読み取ることができる。P. 2, 1, 54に関連するスートラにP. 6, 2, 68 pāpaṃ ca śilpini(複合語において「職人」を表す語の前に位置するpāpaは、任意で、第1音節にudāttaアクセントを持つ)がある。これに対してKâç.は以下のように述べている:
Kâç. on P. 6, 2, 68 pāpāṇake kutsitaiḥ (2-1-54) iti pāpaśabdasya pratipadoktaḥ samānādhikaraṇasamāsaḥ iti ṣaṣṭhīsamāse na bhavati, pāpasya nāpitaḥ pāpanāpitaḥ iti
「〔ここで言及するのは前のスートラにおいて〕“pāpāṇake kutsitaiḥ”(2-1-54)とpāpaという語が明示的に述べられている同格複合語(=pāpanāpitaḥ)である。第6格複合語(pāpanāpitaḥpāpasya nāpitaḥ)では起こらない」

以上のことから、ここで”a barber of a bad temper”に対応させるべきなのはpāpasya nāpitaḥ(悪人に属する床屋=悪い床屋)とすべきであろう。