215. Tatpurusha, consisting of noun-case + noun.
Among such tatpurushas as are made up of a noun-case + the noun qualified by it, by far the most common are those, whose former part is to be periphrased by a genitive, as rājapuruṣaḥ = rājñaḥ puruṣaḥ, śatruvadhaḥ = śatror vadhaḥ or śatrvoḥ or śatrūṇām. As this type is met with on every page, it is useless to quote instances from literature. Another frequent type is that, represented by ahihataḥ = ahinā hataḥ. Panc. 118 gurujanānujñātaḥ = gurujanenānujñātaḥ, ibid. V, 93 rākṣasendragṛhītaḥ (seized by the prince of giants), Bhojapr. 7 so ’pi tadākarṇya vajrāhata iva bhūtāviṣṭa iva grahagrasta iva.
For the rest, any noun-case may become the former part of a tatpurusha, as māsakalyāṇaḥ = māsaṃ kalyāṇaḥ (happy for a month), mātṛsadṛśaḥ = mātrā or mātuḥ sadṛśaḥ (resembling his mother), yūpadāru = yūpāya dāru (wood for a sacrificial stake), vṛkabhayam = vṛkāt or vṛkebhyo bhayam (fear of a wolf or of wolves), sthālīpākaḥ = sthālyāṃ pākaḥ (cooking in a pot).
215. 名詞-格+名詞から成るtatpuruṣa
〈名詞-格+それを修飾する名詞〉から成るtatpuruṣaの中で最も一般的なのは、以下のようにgen.で言い換えられるものである:
rājapuruṣaḥ(=rājñaḥ puruṣaḥ)、śatruvadhaḥ(śatror (śatrvoḥ; śatrūṇām) vadhaḥ)。どのページでも見られるこのタイプに関しては、文献から用例を引くまでもない。他の頻出するタイプは、ahihataḥ=ahinā hataḥに代表されるものである。
Panc. 118 gurujanānujñātaḥ = gurujanenānujñātaḥ
ibid. V, 93 rākṣasendragṛhītaḥ (seized by the prince of giants)
Bhojapr. 7 so ’pi tadākarṇya vajrāhata iva bhūtāviṣṭa iva grahagrasta iva
その他、任意の名詞-格がtatpuruṣaの前分になりうる:māsakalyāṇaḥ=māsaṃ kalyāṇaḥ (happy for a month)、mātṛsadṛśaḥ=mātrā (mātuḥ) sadṛśaḥ (resembling his mother)、yūpadāru=yūpāya dāru (wood for a sacrificial stake)、vṛkabhayam=vṛkāt (vṛkebhyo) bhayam (fear of a wolf or of wolves)、sthālīpākaḥ=sthālyāṃ pākaḥ (cooking in a pot)など。