239. Dative.
The dative of the abstracts with verbs of appointing etc. will occasionally occur. Mhbh. 1, 139, 1 yauvarājyāya sthāpito dhṛtarāṣṭreṇa yudhiṣṭhiraḥ, Kathâs. 38, 153 vṛtavān mitratvāya nṛpo nṛpam.
Rem. In the ancient liturgical books we met with two datives, one of the person and one of the abstract noun, both attending on the same verb, especially sthā and kalp. Ait. Br. 4, 25, 8 indrāya vai devā jyaiṣṭhyāya śraiṣṭhyāya nātiṣṭhanta (the devas did not yield to Indra as to the eldest and most excellent [of them]) / so ‘bravīd bṛhaspatiṃ yājaya mā dvādaśāheneti / tamayājayat / tato vai tasmai devā jyaiṣṭhyāya śraiṣṭhyāyātiṣṭhanta etc., cp. T. S. 2, 2, 11, 5. Ait. Br. 7, 17, 7 Viçvâmitra thus addresses his lions śṛṇotana… ye ke ca bhrātaraḥ sthana / asmai jyaiṣṭhyāya kalpadhvam (— attend on him [Çunaḥçepha] as your eldest), cp. 7, 18, 8. Note the attraction in this idiom. — Cp. a similar employment of the locative: Ait. Br. 4, 25, 9 samasminsvā śreṣṭhatāyāṃ jānate »his kin acknowledge his authority.”
239. 承前:dat.
「任命する」等の動詞を伴う抽象名詞のdat.が時折見られる。
Mhbh. 1, 139, 1 yauvarājyāya sthāpito dhṛtarāṣṭreṇa yudhiṣṭhiraḥ
Kathâs. 38, 153 vṛtavān mitratvāya nṛpo nṛpam
【補足】
古代の儀式的典籍では、人物のdat.と抽象名詞のdat.が共に同じ動詞(特に√sthāと√kalp)に係ることがある。
Ait. Br. 4, 25, 8 indrāya vai devā jyaiṣṭhyāya śraiṣṭhyāya nātiṣṭhanta (the devas did not yield to Indra as to the eldest and most excellent [of them]) / so ‘bravīd bṛhaspatiṃ yājaya mā dvādaśāheneti / tamayājayat / tato vai tasmai devā jyaiṣṭhyāya śraiṣṭhyāyātiṣṭhanta… (cp. T. S. 2, 2, 11, 5)
Ait. Br. 7, 17, 7 Viçvâmitra thus addresses his lions: śṛṇotana… ye ke ca bhrātaraḥ sthana / asmai jyaiṣṭhyāya kalpadhvam (— attend on him [Çunaḥçepha] as your eldest) (cp. 7, 18, 8)
この語法における牽引(attraction)(*訳注)に注意せよ。また、loc.に関して似た用法がある。
Ait. Br. 4, 25, 9 samasminsvā śreṣṭhatāyāṃ jānate »his kin acknowledge his authority.”
(*訳注)
牽引(attraction):近隣する語に影響されて、ある語が本来の性・数・格を変えること。