256. Personal pronouns.
The personal pronouns are less used, than in English and many other modern tongues, as they are often not expressed, especially when implied by the personal endings of the verb (10). Nor are their oblique cases always wanted in Sanskrit, when undispensable in English.
So in this sentence Hit. 24 tato dineṣu gacchatsu pakṣiśāvakān ākramya koṭaramānīya praty ahaṃ khādati, the word pakṣiśāvakān is at the same time object of ākramya, of ānoya, of khādati; it is of course put once, but the pronouns referring to it are omitted as being easily supplied by the mind, whereas the English translator is bound to say „she [the cat] reached the young birds, took them to her hole and devoured them.” Cp. ibid. 96 bhagavantaṃ candramasaṃ praṇamya prasādya ca [sc. enam] gaccha, Mhbh. 1, 154, 30 niṣpiṣyainaṃ balād dhūmau paśum āramam ārayat, where the pronoun enam though being construed with two verbs is put but once, Daç. 152 ahaṃ ca tatra saṃnihitaḥ kiñcid asmeṣi(*1) saṃnidhiniṣaṇṇas tu me vṛddhaviṭaḥ ko ’pi brāhmaṇaḥ śanakaiḥ smitihetum apṛcchat, sc. mām, as is plain by the foregoing aham and me.
Likewise the possessive pronouns may be omitted, if there can be no doubt as to the possessor, especially of course when referring to the subject.
Hit. 7 tasya viṣṇuśarmaṇaḥ putrān [sc. svān] samarpitavān(*2).
(*1)
By a common error the printed text has asmaiṣi.
(*2)
So was already taught by Patañjali (I, p. 62) mātari vartitavyaṃ pitari śuśrūṣitavyam iti / a cocyate svasyāṃ mātari svasminvā pitaroti saṃbandhāccaitadgamyate yā yasya mātā yaś ca yasya pitā.
256. 人称代名詞
人称代名詞は、特に動詞の人称語尾により暗示される場合(10)などしばしば言い表されないので、英語やその他多くの現代語よりかは、あまり用いられない。またサンスクリットでは、英語において必須でない場合であっても、斜格を常に要する。よってHit. 24 tato dineṣu gacchatsu pakṣiśāvakān ākramya koṭaram ānīya praty ahaṃ khādatiでは、pakṣiśāvakānの語は同時にākramya、ānīya、khādatiの目的語となっている;この語は一度置かれる。それを指示する代名詞は簡単に思い当たるために〔サンスクリットの文中では〕省略されるが、訳者は「彼女(猫)は若鳥たちに手を伸ばし、それらを自分の穴に持って行き、それらを貪り食った」と〔補って〕翻訳せねばならない。
ibid. 96 bhagavantaṃ candramasaṃ praṇamya prasādya ca [sc. enam] gaccha
Mhbh. 1, 154, 30 niṣpiṣyainaṃ balād dhūmau paśum āramam ārayat; (2つの動詞と結びつく代名詞enamが一度のみ置かれる)
Daç. 152 ahaṃ ca tatra saṃnihitaḥ kiñcid asmeṣi(*1) saṃnidhiniṣaṇṇastu me vṛddhaviṭaḥ ko’pi brāhmaṇaḥ śanakaiḥ smitihetum apṛcchat, sc. mām; (前述のahamとmeから明らか)
同様に、所有者を表すことが明らかな場合、特に主語を指示するときは当然、所有代名詞は省略されうる。
Hit. 7 tasya viṣṇuśarmaṇaḥ putrān [sc. svān] samarpitavān(*2)
(*1)
よくあるミスによって、印刷版テキストではasmaiṣiとなっている。
(*2)
Patañjaliが既にそのように説いている(I, p. 62)。
mātari vartitavyaṃ pitari śuśrūṣitavyam iti / a cocyate svasyāṃ mātari svasminvā pitaroti saṃbandhāccaitadgamyate yā yasya mātā yaś ca yasya pitā