267.

The reflexives are not bound to refer exclusively to the grammatical subject. In passive sentences they often refer to the agent, in clauses and the like to the main subject. Instances hereof have already been given in 264 and 265, viz. Panc. 263; Panc. III, 174; Kâd. I, 19; Hit. 137; Vikram. I, p. 2. Here are some more: Panc. 24 na śobhanaṃ kṛtaṃ mayā yat tasya viśvāsaṃ gatvātmābhiprāyo niveditaḥ, here ātmābhiprāyaḥ is of course mamātmano ‘bhiprāyaḥ; R. 2, 11, 22 vāṅmātreṇa tadā rājā kaikeyyā svavaśaṃ kṛtaḥ sc. kaikeyyā vaśam.

Rem. On the other hand, one may meet with instances of pronouns not-reflexive, in such cases as where one might expect reflexives. So R. 3, 62, 8 tvam aśokasya śākhābhiḥ…āvṛṇoṣi śarīraṃ te [not svam or ātmanaḥ]; Kathâs. 36, 102.

267. 文法上の主語以外を指す再帰

再帰詞は、文法上の主語だけを参照することに束縛されない。受動文では行為主体を、複数の節(clause)等ではその本題を指すことが多い。これらの例は264265ですでに扱った(Panc. 263; Panc. III, 174; Kâd. I, 19; Hit. 137; Vikram. I, p. 2)。他にもいくつか紹介しておこう。
Panc. 24 na śobhanaṃ kṛtaṃ mayā yat tasya viśvāsaṃ gatvātmābhiprāyo niveditaḥātmābhiprāyaḥ = mamātmano ‘bhiprāyaḥ
R. 2, 11, 22 vāṅmātreṇa tadā rājā kaikeyyā svavaśaṃ kṛtaḥ sc. kaikeyyā vaśam

【補足】
一方で、再帰代名詞が必要とされる場合に用いられる再帰的でない代名詞の例がある。
R. 3, 62, 8 tvam aśokasya śākhābhiḥ… āvṛṇoṣi śarīraṃ te [not svam or ātmanaḥ]
Kathâs. 36, 102.