298. api after cardinals and sarva.

Putting api after a cardinal expresses the completeness of the number. So dvāvapi „both of them,” trayo ’pi „all three of them.” One says even sarve ’pi, sakalā api etc. = »all of them.” Bhoj. 91 bahubhiḥ kapibhir jambūphalāni sarvāṇy api cālitāni.

298. 数の全体を表すapi / sarva

apiを基数詞の後に置くと、その数の〔全体に言及するという意味での〕完全性(completeness)を表す。よってdvāv apiは「2つのうちの両方」、trayo ’piは「3つのうちの全て」となる。sarve ’pisakalā api(=それらの全て)とも言いうる。
Bhoj. 91 bahubhiḥ kapibhir jambūphalāni sarvāṇy api cālitāni