346. Precative.
The precative or benedictive (āśiṣi liṅ). {P. 3, 3, 173.} This mood is restricted to benedictions, and even there it has a concurrent idiom: the imperative. Mâlat. VII, p. 91 vidheyāsurdevāḥ paramaramaṇīyāṃ pariṇatiṃ / kṛtāryo bhūyāsam (may the gods make the issue as happy as possible, may I obtain my desire), Utt. I, p. 5 kim anyadāśāsmahe / vīraprasavā bhūyāḥ, Daç. 164 ācaṣṭa ca hṛṣṭaḥ kośadāsaḥ / bhūyāsamevaṃ yāvadāyur āyatākṣi tvatprasādasya pātram iti (*1).
(*1)
Nala. 17, 35 the precative brūyāsta does the duty of an hortative imperative.
346. 祈願法
祈願法(precative, benedictive; āśiṣi liṅ)(P. 3, 3, 173)。この法は祈願することに限定され、Ipv.の共起表現もある。
Mâlat. VII, p. 91 vidheyāsurdevāḥ paramaramaṇīyāṃ pariṇatiṃ / kṛtāryo bhūyāsam (may the gods make the issue as happy as possible, may I obtain my desire)
Utt. I, p. 5 kim anyadāśāsmahe / vīraprasavā bhūyāḥ
Daç. 164 ācaṣṭa ca hṛṣṭaḥ kośadāsaḥ / bhūyāsamevaṃ yāvadāyur āyatākṣi tvatprasādasya pātram iti (*1)
(*1)
Nala. 17, 35での祈願法のbrūyāstaは勧告的なIpv.のはたらきをしている。