406. Two negations equivalent to a strong affirmation.
Two negations in the same sentence are equivalent to a strong affirmation. Ch. Up. 4, 4, 5 naitad abrāhmaṇo vivaktum arhati (no one but a brahman can thus speak out), R. 2, 30, 31 na khalv ahaṃ na gaccheyam (I cannot but go, indeed), ibid. 2, 32, 46 na tatra kaścin na babhūva tarpitaḥ (there was no one there but was made content), Mâlav. epilogue āśāsyamīti vigamaprabhṛti prajānāṃ saṃpatsyate na khalu gopnari nāgnimitre, comm. na khalu saṃpatsyata iti na / api tu saṃpatsyata eva (*1).
(*1)
R. 3, 47, 8 nādya bhokṣye na ca svapsye na pāsye kadācana is an instance of emphatic denial by means of repeating the negation, unless the reading be false and we must read na pāsye ca kadācana. — In Panc. 116 the words mama vacanam aśṛṇvannātmanaḥ śāntimapi vetsi are erroneously resolved thus aśṛṇvan nātmanaḥ-, they are = aśṛṇvan + ātmanaḥ.
406. 二重否定は強い肯定と等しい
同じ文にある2つの否定辞〔=二重否定〕は強い肯定と等しい。
Ch. Up. 4, 4, 5 naitad abrāhmaṇo vivaktum arhati (no one but a brahman can thus speak out)
R. 2, 30, 31 na khalv ahaṃ na gaccheyam (I cannot but go, indeed)
ibid. 2, 32, 46 na tatra kaścin na babhūva tarpitaḥ (there was no one there but was made content)
Mâlav. epilogue āśāsyamīti vigamaprabhṛti prajānāṃ saṃpatsyate na khalu gopnari nāgnimitre
comm. na khalu saṃpatsyata iti na / api tu saṃpatsyata eva (*1)
(*1)
R. 3, 47, 8 nādya bhokṣye na ca svapsye na pāsye kadācana
上記例文は、読みが間違っていてna pāsye ca kadācanaと読まねばならないのでないなら、強調された否定、すなわち繰り返し否定の用例である。
Panc. 116 mama vacanam aśṛṇvann ātmanaḥ śāntimapi vetsi
これが誤って分解されるとaśṛṇvan nātmanaḥ-になる。これはaśṛṇvan+ātmanaḥである。