411. Interrogatives and relatives in indirect questions.
In indirect questions the interrogatives are employed, but instead of them the relatives are also admissible. Kathâs. 39, 174 paśyainaṃ vañcaye katham (see, how I delude him), Panc. 55 jñāyatāṃ kim ete kañcukino vadanti (be informed of what these guards are telling). On the other hand Kathâs. 39, 87 tasyai sarvam… abravīt / yo ‘sau yannāmadheyaś ca yasya putro mahīpateḥ (he told her everything, who he was, of what name, whose king’s son), the direct question would have been kas tvaṃ kiṃ nāmadheyaś ca kasya putraḥ. Likewise Mâlat. II, p. 39 pitaiva te jānāti yo ‘sau yādṛśaś ca, R. 2, 52, 60 śṛṇu… yadarthaṃ tvāṃ preṣayāmi purīmitaḥ.
411. 間接疑問文における疑問詞と関係詞
間接疑問文では、疑問詞は用いられるが、代わりに関係詞を用いることも許される。
Kathâs. 39, 174 paśyainaṃ vañcaye katham (see, how I delude him)
Panc. 55 jñāyatāṃ kim ete kañcukino vadanti (be informed of what these guards are telling)
一方では:
Kathâs. 39, 87 tasyai sarvam… abravīt / yo ‘sau yannāmadheyaś ca yasya putro mahīpateḥ (he told her everything, who he was, of what name, whose king’s son)
直接疑問文だとこうなる:
kas tvaṃ kiṃ nāmadheyaś ca kasya putraḥ
同様に、
Mâlat. II, p. 39 pitaiva te jānāti yo ‘sau yādṛśaś ca
R. 2, 52, 60 śṛṇu… yadarthaṃ tvāṃ preṣayāmi purīmitaḥ