415.
Disjunctive interrogations of three or more members of course show a still greater variety of interrogative particles. Kumâras. 6, 23 kiṃ yena sṛjasi vyaktamuta yena bibharṣi tat / atha viśvasya saṃhartā bhāgaḥ katama eṣa te (v. a. are you Brahmâ, Vishṇu or Çiva?); Panc. 332 kiṃ mama vadhopāyakramaḥ kubjasya votāho anyasya vā kasyacit (is it I, against whom the plot is laid or is it the hunchback or anybody else?); Daç. 89 kiṃ vilāsāt kim abhilāṣāt kim akasmādeva na jāne; Çâk. VI svapno nu māyā nu matibhramo nu ki (was it a dream or a delusion or perplexity of mind or was indeed the store of my good works exhausted?); Panc. 177 kiṃ siṃhādibhiḥ kvāpi vyāpādita uta lubdhakair athavā ‘nale prapatito gartāviṣame vā navatṛṇalaulyāt; Kathâs. 72, 185; Pat. I, p. 5, l. 14 kim… āhosvit… āhosvit, Panc. 48, l. 19; etc. etc.
415. 3つ以上の要素をもつ選言疑問文
もちろん、3つ以上の要素をもつ選言疑問文は、さらに多様な疑問の不変化辞を呈する。
Kumâras. 6, 23 kiṃ yena sṛjasi vyaktamuta yena bibharṣi tat / atha viśvasya saṃhartā bhāgaḥ katama eṣa te (v. a. are you Brahmâ, Vishṇu or Çiva?)
Panc. 332 kiṃ mama vadhopāyakramaḥ kubjasya votāho anyasya vā kasyacit (is it I, against whom the plot is laid or is it the hunchback or anybody else?)
Daç. 89 kiṃ vilāsāt kim abhilāṣāt kim akasmādeva na jāne
Çâk. VI svapno nu māyā nu matibhramo nu ki (was it a dream or a delusion or perplexity of mind or was indeed the store of my good works exhausted?)
Panc. 177 kiṃ siṃhādibhiḥ kvāpi vyāpādita uta lubdhakair athavā ‘nale prapatito gartāviṣame vā navatṛṇalaulyāt
Kathâs. 72, 185
Pat. I, p. 5, l. 14 kim… āhosvit… āhosvit
Panc. 48, l. 19
などなど。