438.

ca… ca, api… api, ca… api etc. = „as well as;” „not only… but also.” Utt. II, p. 29 visṛṣṭaś ca… medhyo ‘śva upakalpitāś ca yathāśāstraṃ tasya rakṣitāras teṣām adhiṣṭhātā lakṣmaṇātmajaś ca… sādhanānvito ‘nuprahitaḥ (not only the sacrificial horse has been loosed to roam at will, but also guards have been appointed to it according to the ritual, and Laxmana’s son has been sent after it).

Rem. 1. The archaic dialect has also the combination uta… uta. The old verse uta tvaḥ paśyan na dadarśa vācam uta tvaḥ śṛṇvan na śṛṇoty enām is commented on by Yâska in this way apy ekaḥ paśyan na paśyati vācam api ca śṛṇvan na śṛnoty enām (see Nir. 1, 19).

Rem. 2. A repeated ca may occasionally denote simultaneousness. Kumâras. 3, 58 umā ca śambhoḥ samāsasāda pratihārabhūmim / yogāt sa ca… upārarāma (Umâ reached the entrance of Çiva’s hermitage, and at the same time Çiva ceased his mystic exercises), cp. ibid. vs. 66, Ragh. 3, 40; 10, 6; Kathâs. 18, 120.

438. ca…caapi…apica…api

ca… caapi… apica… apiなどは「…はもちろんのこと…も」(as well as)や「…だけでなく…も」(not only… but also)と等しい。
Utt. II, p. 29 visṛṣṭaś ca… medhyo ‘śva upakalpitāś ca yathāśāstraṃ tasya rakṣitāras teṣām adhiṣṭhātā lakṣmaṇātmajaś ca… sādhanānvito ‘nuprahitaḥ (not only the sacrificial horse has been loosed to roam at will, but also guards have been appointed to it according to the ritual, and Laxmana’s son has been sent after it)

【補足1】
ヴェーダ語にはuta… utaの組み合わせもある。古い詩のuta tvaḥ paśyan na dadarśa vācam uta tvaḥ śṛṇvan na śṛṇoty enāmは、Yāskaに以下のように注釈されている:apy ekaḥ paśyan na paśyati vācam api ca śṛṇvan na śṛnoty enām(Nir. 1, 19)

【補足2】
繰り返されるcaは同時性(simultaneousness)を表すことがある。
Kumâras. 3, 58 umā ca śambhoḥ samāsasāda pratihārabhūmim / yogāt sa ca… upārarāma (Umâ reached the entrance of Çiva’s hermitage, and at the same time Çiva ceased his mystic exercises)

ibid. vs. 66, Ragh. 3, 40; 10, 6; Kathâs. 18, 120も参照のこと。