439.

The foresaid particles are also used to connect three or more links. In enumerations, it is regular to put tāvat in the first link (cp. 399). Panc. 281 ekas tāvad gṛhabhaṅga aparas tvad vidhena mitreṇa saha cittaviśleṣaḥ (in the first place the loss of my dwelling, then the alienation of such a friend as you). The complete set of particles is: ekaṃ tāvat, ādau tāvat or prathamaṃ tāvat in the first link, aparam or atha or tataḥ or anyac ca etc. in the second and other links. Panc. 67 the lion chides the hare, who has been despatched to him by the other animals ekaṃ tāvat tvaṃ laghuḥ prāpto ‘paraṃ velātikrameṇa, Panc. 181 ādau tāvad vittanāśas tataḥ parivārabhraṃśas tato deśatyāgas tato mitraviyogaḥ, Mudr. III p. 173 the three links of an argumentation are marked by tāvat, tataḥ and ataḥ.

439. 3語以上の接続

前述の不変化辞は、〔2者間だけでなく〕3つ以上のものを接続するためにも用いられる。列挙に際しては、ふつう〔列挙されるうちの〕最初の語にtāvatを付す(399)。
Panc. 281 ekas tāvad gṛhabhaṅga aparas tvad vidhena mitreṇa saha cittaviśleṣaḥ (in the first place the loss of my dwelling, then the alienation of such a friend as you)

このような不変化辞の一式は以下の通り:最初の語にはekaṃ tāvatādau tāvatprathamaṃ tāvat、2つ目以降の語にはaparamathatataḥanyac ca等。
Panc. 67 the lion chides the hare, who has been despatched to him by the other animals ekaṃ tāvat tvaṃ laghuḥ prāpto ‘paraṃ velātikrameṇa
Panc. 181 ādau tāvad vittanāśas tataḥ parivārabhraṃśas tato deśatyāgas tato mitraviyogaḥ

また、Mudr. III p. 173では論証の3つの節がtāvattataḥataḥで示されている。