444. Conclusive particles.
As conclusive particles we may consider the demonstratives tat and tasmāt, tataḥ, ataḥ, tarhi „therefore, hence, for this reason.” Hit. 5 pūrvajanmakṛtaṃ karma tad daivam iti kathyate / tasmāt puruṣakāreṇa yatnaṃ kuryād atandritaḥ.
444. 帰結を表す不変化辞
帰結を表す不変化辞に関しては、指示代名詞のtatと、tasmāt、tataḥ、ataḥ、tarhi(したがって、このため、この理由で)がそれと見なしうる。
Hit. 5 pūrvajanmakṛtaṃ karma tad daivam iti kathyate / tasmāt puruṣakāreṇa yatnaṃ kuryād atandritaḥ