448. b.) with negative ones.
If the sentences connected are both negative, the negation of the latter may be omitted. Yet the negation is often retained; and, if there is some antithesis between the two links, moreover in causal and in conclusive sentences, it may not be wanting. One needs says na… natu and nahi and na punaḥ.
Examples of negation omitted are given 407. To them may be added M. 2, 98 na hṛṣyati glāyati vā (is neither rejoiced nor sad). This idiom is especially employed, if two or more negative sentences precede, to annex a last link. Nala. 1, 13 na deveṣu na yakṣeṣu tādṛgrūpavatī kvacit / mānuṣeṣvapi cānyeṣu dṛṣṭapūrvāthavā śrutā (neither among gods nor among yaxas nor among men and others such a beauty had been seen or heard of).
Examples of negation retained: Panc. 44 adya prabhṛti gṛhān niṣkramaṇaṃ na karoṣi na ca paruṣaṃ vadasi (from this day forth you shall not be a gadding nor speak harsh words), ibid. 29 na ko’pi tādṛkakenāpi caturo dṛṣṭo nāpi śruto vā.
Examples of na… nahi, na… na tu etc. Panc. I, 48 yo na vetti guṇān yasya na taṃ seveta paṇḍitaḥ / nahi tasmāt phalaṃ kiṃcit, Daç. 91 dhanādṛte na tatsvajano ‘numanyate / na tu dhanadāyāsāv abhyupagacchati (her kinsmen do not cede [her] unless for money, but she does not accept [a lover] who buys her for money).
Examples of asyndeton na… na »neither… nor.” M. 4, 55 nāśnīyāt saṃdhivelāyāṃ na gacchen nāpi saṃviśet / na caiva pralikhed dhūmaṃ nātmano ‘paharet srajam, Panc. III, 98 nācchādayati kaupīnaṃ na daṃśamaśakāpaham / śunaḥpuccham (a dog’s tail neither covers the privy parts nor does it propel the vermin).
448. 否定文と否定文の接続
両方が否定文の場合、後者の文の否定辞は省略されうる。が、否定辞はしばしば留め置かれ、接続される2者間、原因文、帰結文に何らかの対照法がある場合には、欠落しない。na… na tu、na hi、na punaḥとなる。
否定辞が省略される例は407に述べた。これには以下を加えられよう: M. 2, 98 na hṛṣyati glāyati vā (is neither rejoiced nor sad)
この語法は、2つ以上の否定文が先行する場合、最後の文を接続するために用いられる。
Nala. 1, 13 na deveṣu na yakṣeṣu tādṛgrūpavatī kvacit / mānuṣeṣvapi cānyeṣu dṛṣṭapūrvāthavā śrutā (neither among gods nor among yaxas nor among men and others such a beauty had been seen or heard of)
否定辞が残存する例:
Panc. 44 adya prabhṛti gṛhān niṣkramaṇaṃ na karoṣi na ca paruṣaṃ vadasi (from this day forth you shall not be a gadding nor speak harsh words)
ibid. 29 na ko’pi tādṛkakenāpi caturo dṛṣṭo nāpi śruto vā
na… nahi, na… na tu等の例:
Panc. I, 48 yo na vetti guṇān yasya na taṃ seveta paṇḍitaḥ / nahi tasmāt phalaṃ kiṃcit
Daç. 91 dhanādṛte na tatsvajano ‘numanyate / na tu dhanadāyāsāv abhyupagacchati (her kinsmen do not cede [her] unless for money, but she does not accept [a lover] who buys her for money)
接続詞省略na… na(…も…もない)の例:
M. 4, 55 nāśnīyāt saṃdhivelāyāṃ na gacchen nāpi saṃviśet / na caiva pralikhed dhūmaṃ nātmano ‘paharet srajam
Panc. III, 98 nācchādayati kaupīnaṃ na daṃśamaśakāpaham / śunaḥpuccham (a dog’s tail neither covers the privy parts nor does it propel the vermin)