464.
The object of the words of saying, thinking, believing etc. is often paraphrased by a clause, introduced by the conjunction yat. Cp. 494. Likewise by yathā (472) or yataḥ.
Examples: Panc. 58 tasmin hate sarvo jano vadiṣyati yat prabhūtakṣatriyair militvā vāsudevo garuḍaś ca nipātitaḥ (he being killed, people will say that Vâs. and Gar. have been killed in a battle with a great number of warriors), ibid. 201 kiṃ na vetti bhavān yan mama parigraho ‘yam (you know, indeed, that these are my subjects), Ch. Up. 4, 10, 5 vijānāmy ahaṃ yatprāṇo brahma (I understand that breath is Brahman), Çâk. VI na kila śrutaṃ yuvābhyāṃ yad vāsantikais tarubhir api devasya śāsanaṃ pramāṇīkṛtam (have you not heard, indeed, that even the trees of Spring obey to the order of His Majesty?).
Rem. The well known Greek type οἶδα τόυ ἄυδρα ὅτι δίκαιός ἐστι is also good Sanskrit. Panc. 280 jñātas tvaṃ mayā prathamam eva yat tvaṃ strīvaśyaḥ strījitaś ca, Nala. 17, 40 sa naraḥ sarvathā jñeyaḥ kaścāsau kva ca vartate, R. 3, 3, 3 tvāṃ tu veditum icchāvaḥ kas tvaṃ carasi daṇḍaṃkān, Mhbh. 1, 168, 9 anujāṃstu na jānāmi gaccheyur neti vā punaḥ (but of my brothers I do not know, whether they will go or not).
464. 目的語を迂言するyat
言う、考える、信じる、等の語の目的語は、しばしば接続詞yatで導入される節によって言い換えられる。494をみよ。yathā(472)やyataḥで導入されるものも同様。
Panc. 58 tasmin hate sarvo jano vadiṣyati yat prabhūtakṣatriyair militvā vāsudevo garuḍaś ca nipātitaḥ (he being killed, people will say that Vâs. and Gar. have been killed in a battle with a great number of warriors)
ibid. 201 kiṃ na vetti bhavān yan mama parigraho ‘yam (you know, indeed, that these are my subjects)
Ch. Up. 4, 10, 5 vijānāmy ahaṃ yat prāṇo brahma (I understand that breath is Brahman)
Çâk. VI na kila śrutaṃ yuvābhyāṃ yad vāsantikais tarubhir api devasya śāsanaṃ pramāṇīkṛtam (have you not heard, indeed, that even the trees of Spring obey to the order of His Majesty?)
【補足】
有名な古代ギリシャ語の言い回しοἶδα τόυ ἄυδρα ὅτι δίκαιός ἐστιのような形式もサンスクリットにある。
Panc. 280 jñātas tvaṃ mayā prathamam eva yat tvaṃ strīvaśyaḥ strījitaś ca
Nala. 17, 40 sa naraḥ sarvathā jñeyaḥ kaścāsau kva ca vartate
R. 3, 3, 3 tvāṃ tu veditum icchāvaḥ kas tvaṃ carasi daṇḍaṃ kān
Mhbh. 1, 168, 9 anujāṃstu na jānāmi gaccheyur neti vā punaḥ (but of my brothers I do not know, whether they will go or not)