467.yataḥ and yasmāt.

Of yataḥ and yasmāt the causal employment is more strongly marked than of yat. They not only denote the reason, but also the efficient and material cause: for, because. The period is sometimes expressed in full yasmāt… tasmāt, yataḥ… tataḥ sim., sometimes the demonstrative is not added. Panc. III, 105 ahiṃsāpūrvako dharmo yasmāt saddhir udāhṛtaḥ / yūkamat kuṇadaṃśadīṃs tasmāt tānapi rakṣayet (since the wise have declared clemency the highest virtue, one must protect even the smallest insects), ibid. p. 107 yataste śaṅkusadṛśau karṇau tataḥ śaṅkukarṇo nāma bhaviṣyati, ibid. 72 tad asmān na sidhyati yataḥ- (this does not hold good, because —), cp. Kathâs. 30, 39. — Both yataḥ and yasmāt are excessively frequent, when adding the causes to facts already mentioned before. Then they are concurrent with hi, and like this, they may be said to serve for coordination rather than subordination. F. i. Panc. 241 aho kalyāṇam asmākam upasthitaṃ yadraktākṣo gataḥ / yataḥ sa dīrghadarśyete ca mūḍhamanasaḥ (it is good for us, that Rakâxa is gone, for he is wise but these [others] are stupid).

Rem. With the same function are used the full phrases yena kāraṇena, yasmāt kāraṇāt, yat kāraṇam and the like. Panc. 216 asmākaṃ madhye tvayā na vartitavyaṃ yena kāraṇenāsmābhir gṛhītaṃ tatsaraḥ (yon must not stay with us, for we have taken possesion of this lake), ibid. 218 yatkāraṇaṃ śaraṇāgato na vadhyate = Lat nam supplex non interficitur.

467. yataḥyasmāt

yataḥyasmātについて、原因を表す用法はyatよりもかなり顕著である。これらは理由を記述するのみではなく、効果を引き起こす原因や不可欠な原因をも記述する(…のために、…であるからして)。掉尾文はyasmāt… tasmātyataḥ… tataḥ等で完全に表現されたり、指示代名詞が付加されなかったりする。
Panc. III, 105 ahiṃsāpūrvako dharmo yasmāt saddhirudāhṛtaḥ / yūkamatkuṇadaṃśādīṃs tasmāt tān api rakṣayet (since the wise have declared clemency the highest virtue, one must protect even the smallest insects)
ibid. p. 107 yataste śaṅkusadṛśau karṇau tataḥ śaṅkukarṇo nāma bhaviṣyati, ibid. 72 tad asmān na sidhyati yataḥ- (this does not hold good, because —)

Kathâs. 30, 39と比較せよ。yataḥyasmātはどちらも、既に言及された事実に原因を付加する場合に、非常に頻出する。これらはhiと共作用し、このように、従属よりも等位にはたらくと言えよう。
Panc. 241 aho kalyāṇam asmākam upasthitaṃ yad raktākṣo gataḥ / yataḥ sa dīrghadarśyete ca mūḍhamanasaḥ (it is good for us, that Rakâxa is gone, for he is wise but these [others] are stupid)

【補足】
同じ機能で、完全なフレーズyena kāraṇenayasmāt kāraṇātyat kāraṇamなどが用いられる。
Panc. 216 asmākaṃ madhye tvayā na vartitavyaṃ kāraṇenāsmābhir gṛhītaṃ tatsaraḥ (you must not stay with us, for we have taken possession of this lake)
ibid. 218 yatkāraṇaṃ śaraṇāgato na vadhyate = Lat. nam supplex non interficitur