469.

On the other hand, yena — as it properly signifies „by the which” — may introduce also a causal sentence. Kathâs. 36, 121 yenāhaṃ bhavataghataḥ / tādṛk śveto gajo bhūmau bhavān utpadyatām iti (because you have struck me —), Panc. 274 kim aham etābhyāṃ hīno yena mām upahasataḥ (am I inferior to them, that they should laugh at me?). Cp. 465 R.

469. 原因を表すyena

一方、正しく「それによって」を表すところのyenaは、原因を表す文を導くこともできる。465補足をみよ。
Kathâs. 36, 121 yenāhaṃ bhavataghataḥ / tādṛk śveto gajo bhūmau bhavān utpadyatām iti (because you have struck me —)
Panc. 274 kim aham etābhyāṃ hīno yena mām upahasataḥ (am I inferior to them, that they should laugh at me?)