472. c) yathā paraphrases the object.
c.) yathā serves to paraphrase the object of knowing, saying, declaring etc. just as yat (464). Kumâras. 4, 36 viditaṃ khalu te yathā smaraḥ kṣaṇamapyutsahate na māṃ vinā (you know, certainly, that Kâma cannot be without me, even for a moment), Mâlat. IV, p. 69 ayi bhavānamaṃsta yathā bhūrivasureva mālatīmasmabhyaṃ dāsyati (say, did you believe that it was Bhûr. who will give me Mâlatî?), Panc. 200 jānātyeva bhavānyathārthavādino dṛtasya na doṣaḥ karaṇīyaḥ, Mhbh. 1, 42, 34 Kâçyapa starts to the rescue of king Parixit śrutaṃ hi tena [sc. kāśyapena] tadabhūd yathā taṃ rājasattamaṃ / takṣakaḥ pannagaśreṣṭho neṣyate yamasādanam.
Rem. In the first and the last of the instances quoted we are free to translate yathā by »how.” Indeed, this employment of yathā does not lie very far from that, mentioned 411.
472. c) 目的語を言い換えるyathā
c.) yathāは、知る、言う、述べるなどの動詞の目的語を、ちょうどyatのように(464)言い換えるはたらきをする。
Kumâras. 4, 36 viditaṃ khalu te yathā smaraḥ kṣaṇam apy utsahate na māṃ vinā (you know, certainly, that Kâma cannot be without me, even for a moment)
Mâlat. IV, p. 69 ayi bhavānamaṃsta yathā bhūrivasureva mālatīmasmabhyaṃ dāsyati (say, did you believe that it was Bhûr. who will give me Mâlatî?)
Panc. 200 jānāty eva bhavān yathārthavādino dṛtasya na doṣaḥ karaṇīyaḥ
Mhbh. 1, 42, 34 Kâçyapa starts to the rescue of king Parixit śrutaṃ hi tena [sc. kāśyapena] tad abhūd yathā taṃ rājasattamaṃ / takṣakaḥ pannagaśreṣṭho neṣyate yam asādanam
【補足】
最初と最後の例について、yathāはhowで訳すことができる。実際、このyathāの用法は411に言及したものからそう遠くはない。