476.

II. If the sentence introduced by yāvat is expressive of an action, subsequent in time to that expressed by the main sentence, two cases are possible:

yāvat = until.

a.) yāvat = till what time, until.

yāvat until is generally construed with the liṅ or with its equivalent, the present (468). Then it expresses the intention, but when stating a fact, past tenses are admissible (cp. 471).

Examples: 1. with liṅ. Daç. 156 saiṣā bhavad danujatar ucchāyāyām akhaṇḍitacāritrā tāvad adhyāstāṃ yāvad asyāḥ pāṇigrāhakamānayeyam (therefore you must protect her, until I bring her husband here), Mudr. V, p. 167 tāḍyatāṃ tāvad adyāvatsarvamanena kathitaṃ bhavet (let him be beaten until he has confessed the whole); 2. with the present. Panc. 276 yāvad ahaṃ bhojanaṃ gṛhītvā samāgacchāmi tāvad atra tvayā syātavyam (you must stay here, until I return with food), ibid. 286 tāvat tvayaitau yatnena rakṣaṇīyau yāvad aham aparāmuṣṭrīṃ nītvā samāgacchāmi; 3. with the future. Daç. 72 pratīkṣasva kānicid dināni yāvad iyaṃ sukumārī… prakṛtāveva sthāsyati; — 4. with past tense, stating a fact. Kathâs. 4, 58 so ‘pi purohitaḥ] tāvac ceṭikābhir vimohitaḥ / yāvat tṛtīye prahare daṇḍādhipatir āgamat (the maid-servants beguiled the priest, until at the third prahara the judge came).

476. 承前

II. yāvatで導かれる文が、主文によって表現された時間に続いて起こる行為を表現する場合、2つの場合がありうる:

○「…まで」(until)を表すyāvat

a.) 「…の時まで」「…まで」を表すyāvat
yāvat(「…まで」)は、ふつうOpt.(liṅ)やその等価物たるPres.と文法的に結びつく(468)。そして目的を表すが、事実について述べられている場合には、過去時制が認められる(cp. cp. 471)。

例:
1. Opt.を伴うもの
Daç. 156 saiṣā bhavadbhujacchāyām akhaṇḍitacāritrā tāvad adhyāstāṃ yāvad asyāḥ pāṇigrāhakam ānayeyam (therefore you must protect her, until I bring her husband here), Mudr. V, p. 167 tāḍyatāṃ tāvad yāvat sarvam anena kathitaṃ bhavet (let him be beaten until he has confessed the whole)

2. Pres.を伴うもの
Panc. 276 yāvad ahaṃ bhojanaṃ gṛhītvā samāgacchāmi tāvad atra tvayā sthātavyam (you must stay here, until I return with food)
ibid. 286 tāvat tvayaitau yatnena rakṣaṇīyau yāvad aham aparām uṣṭrīṃ nītvā samāgacchāmi

3. Fut.を伴うもの
Daç. 72 pratīkṣasva kānicid dināni yāvad iyaṃ sukumārī… prakṛtāv eva sthāsyati

4. 過去時制を伴い、事実について記述するもの
Kathâs. 4, 58 so ‘pi purohitaḥ] tāvac ceṭikābhir vimohitaḥ / yāvat tṛtīye prahare daṇḍādhipatir āgamat (the maid-servants beguiled the priest, until at the third prahara the judge came)