494.

As it appears from the instances quoted, the direct construction may precede the chief predicate as well as follow it. In the latter case, the relative conjunctions yat or yathā, like our „that,” may introduce it, but its direct character remains unchanged by them. For this reason even when using yat or yathā, iti may be retained (*1). Panc. 159 sā sakhī tatsakāśaṃ gatvā śīghram abravīt / yad ahaṃ candravatyā tavāntikaṃ preṣitā bhaṇitaṃ ca tvāṃ prati tayā yan mama tvaddarśanān manobhavena paścimāvasthā kṛtā (the friend went to him and hastily said to him: »Candrâvatî has sent me to you and tells you, Kâma has almost made her die with love by causing her to see you”), ibid. 102 taṃ vada yadanyo bhṛtyo vāhanāyāsmatsthāne kriyatāṃ (tell him, he must appoint some other of his servants, instead of me, to be his carrier); — Mudr. VII, p. 229 viditam eva yathā vayaṃ malayaketau kiṃcit kālāntaram uṣitāḥ (it is certainly known [to you] that I stayed for some time with Malayaketu), Mṛcch. II, p. 82 kathitaṃ ca mama priyavayasyena śarvilakena yathā kilāryakanāmā gopāladārakaḥ siddhādeśena samādiṣṭo rājā bhaviṣyatīti.

Rem. 1. Occasionally also yena or yataḥ are used for this purpose. Panc. 266 gatvā tatsakāśam… anviṣya mama saṃdeśaṃ kathaya yenāgamyatāmekākināpi bhavatā drutataram.

Rem. 2. In a similar way iti may be added to relative or interrogative sentences, depending on some word of saying or knowing (411). Çâk. I jñāsyasi kiyaddhujo me rakṣati maurvīkiṇāṅka iti (you will know how mighty my arm is to protect etc.), Nâgân. V, p. 73 tat tvāritaṃ vijñāyāgaccha kim asau svagṛham āgato na veti.

(*1)
Compare the similar employment of Greek ὅτι, with the direct construction.

494. 主文の後に来る直接構文

上に引用した例から分かるように、直接構文は、主文の前に来るだけでなく後にも来る。後者の場合、関係接続詞のyatyathāが節を導くが、その直接的性質は変わらず残る。このため、yatyathāを用いる場合であっても、itiは残存する(*1)。
Panc. 159 sā sakhī tat sakāśaṃ gatvā śīghram abravīt / yad ahaṃ candravatyā tavāntikaṃ preṣitā bhaṇitaṃ ca tvāṃ prati tayā yan mama tvad darśanān manobhavena paścimāvasthā kṛtā (the friend went to him and hastily said to him: »Candrâvatî has sent me to you and tells you, Kâma has almost made her die with love by causing her to see you’’)
ibid. 102 taṃ vada yadanyo bhṛtyo vāhanāyāsmatsthāne kriyatāṃ (tell him, he must appoint some other of his servants, instead of me, to be his carrier)
Mudr. VII, p. 229 viditam eva yathā vayaṃ malayaketau kiṃcit kālāntaram uṣitāḥ (it is certainly known [to you] that I stayed for some time with Malayaketu)
Mṛcch. II, p. 82 kathitaṃ ca mama priyavayasyena śarvilakena yathā kilāryakanāmā gopāladārakaḥ siddhādeśena samādiṣṭo rājā bhaviṣyatīti

【補足1】
yenayataḥもこの目的のために用いられる場合がある。
Panc. 266 gatvā tat sakāśam… anviṣya mama saṃdeśaṃ kathaya yenāgamyatām ekākināpi bhavatā drutataram

【補足2】
似たような仕方で、itiが、「言う」や「知っている」などの語に依る関係文や疑問文に付加される(411)。
Çâk. I jñāsyasi kiyaddhujo me rakṣati maurvīkiṇāṅka iti (you will know how mighty my arm is to protect etc.)
Nâgân. V, p. 73 tat tvāritaṃ vijñāyāgaccha kim asau svagṛham āgato na veti

(*1)
古代ギリシャ語における、直接構文を伴うὅτιの似た用法と比較せよ。