499. Anacoluthon.

Similarly nominatives with iti may specify general terms (cp. 483, c). Pat. I, p. 411 the essential qualities of a brahman are thus enumerated tathā gauraḥ śucyācāraḥ piṅgalaḥ kapilakeśa ity etān apy abhyantarānbrāhmaṇye guṇānkurvanti.

Now, as according to 496 iti may be wanting here, we get also a kind of an anacoluthon, nominatives agreeing with oblique cases. Kâm. 2, 19 yājanādhyāpane śuddhe viśuddhāc ca pratigrahaḥ / vṛttitrayam idaṃ prāhurmunayo jyeṣṭhavarṇinaḥ here the nom. yājanādhyāpane and pratigrahaḥ are the specification of the accus. vṛttitrayam. Panc. III, 220 kulaṃ ca śīlaṃ ca sanāthatā ca vidyā ca vittaṃ ca vaurvayaś ca / etānguṇānsapta vicintya deyā kanyā budhaiḥ, M. 5, 133 makṣikā vipruṣaśchāyāgauraśvaḥ sūryaraśmayaḥ / rajo bhūrvāyuragniś ca sparśe medhyāni nirdiśet. A similar character is displayed by the nominatives, which periphraze a partitive case. One instance has been given in the chapter on the genitive (117, 1°), here is another: Mhbh. 13, 22, 14 aśvamedhasahasraṃ ca satyaṃ ca tulayā dhṛtam / nābhijānāmi yadyasya satyasyārdhamavāpnuyāt = »these two put in a balance, a hundred açvamedhas and Truth, I am not sure whether the sacrifices would reach half the weight of Truth.”

499. 破格構文

同様に、itiを伴うnom.は、一般的な用語を明示しうる(cp. 483-c)。例えば以下では、brahmanの要の特質がこのように列挙される:
Pat. I, p. 411 tathā gauraḥ śucyācāraḥ piṅgalaḥ kapilakeśa ity etān apy abhyantarān brāhmaṇye guṇān kurvanti

さて、496によればitiがここで必要とされるので、nom.が斜格と一致する破格構文が得られる。直下の文だと、nom.のyājanādhyāpanepratigrahaḥは、acc.であるvṛttitrayamの〔内訳の〕列挙である。
Kâm. 2, 19 yājanādhyāpane śuddhe viśuddhāc ca pratigrahaḥ / vṛttitrayam idaṃ prāhur munayo jyeṣṭhavarṇinaḥ
Panc. III, 220 kulaṃ ca śīlaṃ ca sanāthatā ca vidyā ca vittaṃ ca vaurvayaś ca / etānguṇānsapta vicintya deyā kanyā budhaiḥ
M. 5, 133 makṣikā vipruṣaśchāyāgauraśvaḥ sūryaraśmayaḥ / rajo bhūrvāyuragniś ca sparśe medhyāni nirdiśet

同様の性格が、分格(partitive case;部分属格?)を迂言するnom.によって提示される。1例はgen.の章で既に与えられた(117-1)が、別の例を提示しよう:
Mhbh. 13, 22, 14 aśvamedhasahasraṃ ca satyaṃ ca tulayā dhṛtam / nābhijānāmi yad yasya satyasyār dhamav āpnuyāt = »these two put in a balance, a hundred açvamedhas and Truth, I am not sure whether the sacrifices would reach half the weight of Truth.’’